कृदन्तरूपाणि - अभि + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षयणम्
अनीयर्
अभिक्षयणीयः - अभिक्षयणीया
ण्वुल्
अभिक्षायकः - अभिक्षायिका
तुमुँन्
अभिक्षेतुम्
तव्य
अभिक्षेतव्यः - अभिक्षेतव्या
तृच्
अभिक्षेता - अभिक्षेत्री
ल्यप्
अभिक्षीय
क्तवतुँ
अभिक्षितवान् / अभिक्षीणवान् - अभिक्षितवती / अभिक्षीणवती
क्त
अभिक्षितः / अभिक्षीणः - अभिक्षिता / अभिक्षीणा
शतृँ
अभिक्षियन् - अभिक्षियन्ती / अभिक्षियती
यत्
अभिक्षय्यः / अभिक्षेयः - अभिक्षय्या / अभिक्षेया
अच्
अभिक्षयः - अभिक्षया
क्तिन्
अभिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः