कृदन्तरूपाणि - आङ् + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षयणम्
अनीयर्
आक्षयणीयः - आक्षयणीया
ण्वुल्
आक्षायकः - आक्षायिका
तुमुँन्
आक्षेतुम्
तव्य
आक्षेतव्यः - आक्षेतव्या
तृच्
आक्षेता - आक्षेत्री
ल्यप्
आक्षीय
क्तवतुँ
आक्षितवान् / आक्षीणवान् - आक्षितवती / आक्षीणवती
क्त
आक्षितः / आक्षीणः - आक्षिता / आक्षीणा
शतृँ
आक्षियन् - आक्षियन्ती / आक्षियती
यत्
आक्षय्यः / आक्षेयः - आक्षय्या / आक्षेया
अच्
आक्षयः - आक्षया
क्तिन्
आक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः