कृदन्तरूपाणि - अधि + क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिक्षयणम्
अनीयर्
अधिक्षयणीयः - अधिक्षयणीया
ण्वुल्
अधिक्षायकः - अधिक्षायिका
तुमुँन्
अधिक्षेतुम्
तव्य
अधिक्षेतव्यः - अधिक्षेतव्या
तृच्
अधिक्षेता - अधिक्षेत्री
ल्यप्
अधिक्षीय
क्तवतुँ
अधिक्षितवान् / अधिक्षीणवान् - अधिक्षितवती / अधिक्षीणवती
क्त
अधिक्षितः / अधिक्षीणः - अधिक्षिता / अधिक्षीणा
शतृँ
अधिक्षियन् - अधिक्षियन्ती / अधिक्षियती
यत्
अधिक्षय्यः / अधिक्षेयः - अधिक्षय्या / अधिक्षेया
अच्
अधिक्षयः - अधिक्षया
क्तिन्
अधिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः