कृदन्तरूपाणि - क्षि - क्षि निवासगत्योः - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षयणम्
अनीयर्
क्षयणीयः - क्षयणीया
ण्वुल्
क्षायकः - क्षायिका
तुमुँन्
क्षेतुम्
तव्य
क्षेतव्यः - क्षेतव्या
तृच्
क्षेता - क्षेत्री
क्त्वा
क्षित्वा
क्तवतुँ
क्षितवान् / क्षीणवान् - क्षितवती / क्षीणवती
क्त
क्षितः / क्षीणः - क्षिता / क्षीणा
शतृँ
क्षियन् - क्षियन्ती / क्षियती
यत्
क्षय्यः / क्षेयः - क्षय्या / क्षेया
अच्
क्षयः - क्षया
क्तिन्
क्षितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः