कृदन्तरूपाणि - प्रति + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशोशोकनम्
अनीयर्
प्रतिशोशोकनीयः - प्रतिशोशोकनीया
ण्वुल्
प्रतिशोशोककः - प्रतिशोशोकिका
तुमुँन्
प्रतिशोशोकितुम्
तव्य
प्रतिशोशोकितव्यः - प्रतिशोशोकितव्या
तृच्
प्रतिशोशोकिता - प्रतिशोशोकित्री
ल्यप्
प्रतिशोशुक्य
क्तवतुँ
प्रतिशोशोकितवान् / प्रतिशोशुकितवान् - प्रतिशोशोकितवती / प्रतिशोशुकितवती
क्त
प्रतिशोशोकितः / प्रतिशोशुकितः - प्रतिशोशोकिता / प्रतिशोशुकिता
शतृँ
प्रतिशोशुकन् - प्रतिशोशुकती
ण्यत्
प्रतिशोशोक्यः - प्रतिशोशोक्या
घञ्
प्रतिशोशोकः
प्रतिशोशुकः - प्रतिशोशुका
प्रतिशोशोका


सनादि प्रत्ययाः

उपसर्गाः