कृदन्तरूपाणि - प्रति + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशोकनम्
अनीयर्
प्रतिशोकनीयः - प्रतिशोकनीया
ण्वुल्
प्रतिशोककः - प्रतिशोकिका
तुमुँन्
प्रतिशोकितुम्
तव्य
प्रतिशोकितव्यः - प्रतिशोकितव्या
तृच्
प्रतिशोकिता - प्रतिशोकित्री
ल्यप्
प्रतिशुक्य
क्तवतुँ
प्रतिशोकितवान् / प्रतिशुकितवान् - प्रतिशोकितवती / प्रतिशुकितवती
क्त
प्रतिशोकितः / प्रतिशुकितः - प्रतिशोकिता / प्रतिशुकिता
शतृँ
प्रतिशोकन् - प्रतिशोकन्ती
ण्यत्
प्रतिशोक्यः - प्रतिशोक्या
घञ्
प्रतिशोकः
प्रतिशुकः - प्रतिशुका
क्तिन्
प्रतिशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः