कृदन्तरूपाणि - अव + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशोशोकनम्
अनीयर्
अवशोशोकनीयः - अवशोशोकनीया
ण्वुल्
अवशोशोककः - अवशोशोकिका
तुमुँन्
अवशोशोकितुम्
तव्य
अवशोशोकितव्यः - अवशोशोकितव्या
तृच्
अवशोशोकिता - अवशोशोकित्री
ल्यप्
अवशोशुक्य
क्तवतुँ
अवशोशोकितवान् / अवशोशुकितवान् - अवशोशोकितवती / अवशोशुकितवती
क्त
अवशोशोकितः / अवशोशुकितः - अवशोशोकिता / अवशोशुकिता
शतृँ
अवशोशुकन् - अवशोशुकती
ण्यत्
अवशोशोक्यः - अवशोशोक्या
घञ्
अवशोशोकः
अवशोशुकः - अवशोशुका
अवशोशोका


सनादि प्रत्ययाः

उपसर्गाः