कृदन्तरूपाणि - वि + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशोशोकनम्
अनीयर्
विशोशोकनीयः - विशोशोकनीया
ण्वुल्
विशोशोककः - विशोशोकिका
तुमुँन्
विशोशोकितुम्
तव्य
विशोशोकितव्यः - विशोशोकितव्या
तृच्
विशोशोकिता - विशोशोकित्री
ल्यप्
विशोशुक्य
क्तवतुँ
विशोशोकितवान् / विशोशुकितवान् - विशोशोकितवती / विशोशुकितवती
क्त
विशोशोकितः / विशोशुकितः - विशोशोकिता / विशोशुकिता
शतृँ
विशोशुकन् - विशोशुकती
ण्यत्
विशोशोक्यः - विशोशोक्या
घञ्
विशोशोकः
विशोशुकः - विशोशुका
विशोशोका


सनादि प्रत्ययाः

उपसर्गाः