कृदन्तरूपाणि - अभि + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशोशोकनम्
अनीयर्
अभिशोशोकनीयः - अभिशोशोकनीया
ण्वुल्
अभिशोशोककः - अभिशोशोकिका
तुमुँन्
अभिशोशोकितुम्
तव्य
अभिशोशोकितव्यः - अभिशोशोकितव्या
तृच्
अभिशोशोकिता - अभिशोशोकित्री
ल्यप्
अभिशोशुक्य
क्तवतुँ
अभिशोशोकितवान् / अभिशोशुकितवान् - अभिशोशोकितवती / अभिशोशुकितवती
क्त
अभिशोशोकितः / अभिशोशुकितः - अभिशोशोकिता / अभिशोशुकिता
शतृँ
अभिशोशुकन् - अभिशोशुकती
ण्यत्
अभिशोशोक्यः - अभिशोशोक्या
घञ्
अभिशोशोकः
अभिशोशुकः - अभिशोशुका
अभिशोशोका


सनादि प्रत्ययाः

उपसर्गाः