कृदन्तरूपाणि - उप + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशोशोकनम्
अनीयर्
उपशोशोकनीयः - उपशोशोकनीया
ण्वुल्
उपशोशोककः - उपशोशोकिका
तुमुँन्
उपशोशोकितुम्
तव्य
उपशोशोकितव्यः - उपशोशोकितव्या
तृच्
उपशोशोकिता - उपशोशोकित्री
ल्यप्
उपशोशुक्य
क्तवतुँ
उपशोशोकितवान् / उपशोशुकितवान् - उपशोशोकितवती / उपशोशुकितवती
क्त
उपशोशोकितः / उपशोशुकितः - उपशोशोकिता / उपशोशुकिता
शतृँ
उपशोशुकन् - उपशोशुकती
ण्यत्
उपशोशोक्यः - उपशोशोक्या
घञ्
उपशोशोकः
उपशोशुकः - उपशोशुका
उपशोशोका


सनादि प्रत्ययाः

उपसर्गाः