कृदन्तरूपाणि - अप + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशोशोकनम्
अनीयर्
अपशोशोकनीयः - अपशोशोकनीया
ण्वुल्
अपशोशोककः - अपशोशोकिका
तुमुँन्
अपशोशोकितुम्
तव्य
अपशोशोकितव्यः - अपशोशोकितव्या
तृच्
अपशोशोकिता - अपशोशोकित्री
ल्यप्
अपशोशुक्य
क्तवतुँ
अपशोशोकितवान् / अपशोशुकितवान् - अपशोशोकितवती / अपशोशुकितवती
क्त
अपशोशोकितः / अपशोशुकितः - अपशोशोकिता / अपशोशुकिता
शतृँ
अपशोशुकन् - अपशोशुकती
ण्यत्
अपशोशोक्यः - अपशोशोक्या
घञ्
अपशोशोकः
अपशोशुकः - अपशोशुका
अपशोशोका


सनादि प्रत्ययाः

उपसर्गाः