कृदन्तरूपाणि - परि + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशोशोकनम्
अनीयर्
परिशोशोकनीयः - परिशोशोकनीया
ण्वुल्
परिशोशोककः - परिशोशोकिका
तुमुँन्
परिशोशोकितुम्
तव्य
परिशोशोकितव्यः - परिशोशोकितव्या
तृच्
परिशोशोकिता - परिशोशोकित्री
ल्यप्
परिशोशुक्य
क्तवतुँ
परिशोशोकितवान् / परिशोशुकितवान् - परिशोशोकितवती / परिशोशुकितवती
क्त
परिशोशोकितः / परिशोशुकितः - परिशोशोकिता / परिशोशुकिता
शतृँ
परिशोशुकन् - परिशोशुकती
ण्यत्
परिशोशोक्यः - परिशोशोक्या
घञ्
परिशोशोकः
परिशोशुकः - परिशोशुका
परिशोशोका


सनादि प्रत्ययाः

उपसर्गाः