कृदन्तरूपाणि - परि + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशोकनम्
अनीयर्
परिशोकनीयः - परिशोकनीया
ण्वुल्
परिशोककः - परिशोकिका
तुमुँन्
परिशोकितुम्
तव्य
परिशोकितव्यः - परिशोकितव्या
तृच्
परिशोकिता - परिशोकित्री
ल्यप्
परिशुक्य
क्तवतुँ
परिशोकितवान् / परिशुकितवान् - परिशोकितवती / परिशुकितवती
क्त
परिशोकितः / परिशुकितः - परिशोकिता / परिशुकिता
शतृँ
परिशोकन् - परिशोकन्ती
ण्यत्
परिशोक्यः - परिशोक्या
घञ्
परिशोकः
परिशुकः - परिशुका
क्तिन्
परिशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः