कृदन्तरूपाणि - अनु + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशोशोकनम्
अनीयर्
अनुशोशोकनीयः - अनुशोशोकनीया
ण्वुल्
अनुशोशोककः - अनुशोशोकिका
तुमुँन्
अनुशोशोकितुम्
तव्य
अनुशोशोकितव्यः - अनुशोशोकितव्या
तृच्
अनुशोशोकिता - अनुशोशोकित्री
ल्यप्
अनुशोशुक्य
क्तवतुँ
अनुशोशोकितवान् / अनुशोशुकितवान् - अनुशोशोकितवती / अनुशोशुकितवती
क्त
अनुशोशोकितः / अनुशोशुकितः - अनुशोशोकिता / अनुशोशुकिता
शतृँ
अनुशोशुकन् - अनुशोशुकती
ण्यत्
अनुशोशोक्यः - अनुशोशोक्या
घञ्
अनुशोशोकः
अनुशोशुकः - अनुशोशुका
अनुशोशोका


सनादि प्रत्ययाः

उपसर्गाः