कृदन्तरूपाणि - अधि + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशोशोकनम्
अनीयर्
अधिशोशोकनीयः - अधिशोशोकनीया
ण्वुल्
अधिशोशोककः - अधिशोशोकिका
तुमुँन्
अधिशोशोकितुम्
तव्य
अधिशोशोकितव्यः - अधिशोशोकितव्या
तृच्
अधिशोशोकिता - अधिशोशोकित्री
ल्यप्
अधिशोशुक्य
क्तवतुँ
अधिशोशोकितवान् / अधिशोशुकितवान् - अधिशोशोकितवती / अधिशोशुकितवती
क्त
अधिशोशोकितः / अधिशोशुकितः - अधिशोशोकिता / अधिशोशुकिता
शतृँ
अधिशोशुकन् - अधिशोशुकती
ण्यत्
अधिशोशोक्यः - अधिशोशोक्या
घञ्
अधिशोशोकः
अधिशोशुकः - अधिशोशुका
अधिशोशोका


सनादि प्रत्ययाः

उपसर्गाः