कृदन्तरूपाणि - अधि + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशोकनम्
अनीयर्
अधिशोकनीयः - अधिशोकनीया
ण्वुल्
अधिशोककः - अधिशोकिका
तुमुँन्
अधिशोकितुम्
तव्य
अधिशोकितव्यः - अधिशोकितव्या
तृच्
अधिशोकिता - अधिशोकित्री
ल्यप्
अधिशुक्य
क्तवतुँ
अधिशोकितवान् / अधिशुकितवान् - अधिशोकितवती / अधिशुकितवती
क्त
अधिशोकितः / अधिशुकितः - अधिशोकिता / अधिशुकिता
शतृँ
अधिशोकन् - अधिशोकन्ती
ण्यत्
अधिशोक्यः - अधिशोक्या
घञ्
अधिशोकः
अधिशुकः - अधिशुका
क्तिन्
अधिशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः