कृदन्तरूपाणि - नि + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशोकनम्
अनीयर्
निशोकनीयः - निशोकनीया
ण्वुल्
निशोककः - निशोकिका
तुमुँन्
निशोकितुम्
तव्य
निशोकितव्यः - निशोकितव्या
तृच्
निशोकिता - निशोकित्री
ल्यप्
निशुक्य
क्तवतुँ
निशोकितवान् / निशुकितवान् - निशोकितवती / निशुकितवती
क्त
निशोकितः / निशुकितः - निशोकिता / निशुकिता
शतृँ
निशोकन् - निशोकन्ती
ण्यत्
निशोक्यः - निशोक्या
घञ्
निशोकः
निशुकः - निशुका
क्तिन्
निशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः