कृदन्तरूपाणि - उप + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशोकनम्
अनीयर्
उपशोकनीयः - उपशोकनीया
ण्वुल्
उपशोककः - उपशोकिका
तुमुँन्
उपशोकितुम्
तव्य
उपशोकितव्यः - उपशोकितव्या
तृच्
उपशोकिता - उपशोकित्री
ल्यप्
उपशुक्य
क्तवतुँ
उपशोकितवान् / उपशुकितवान् - उपशोकितवती / उपशुकितवती
क्त
उपशोकितः / उपशुकितः - उपशोकिता / उपशुकिता
शतृँ
उपशोकन् - उपशोकन्ती
ण्यत्
उपशोक्यः - उपशोक्या
घञ्
उपशोकः
उपशुकः - उपशुका
क्तिन्
उपशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः