कृदन्तरूपाणि - प्र + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशोशोकनम्
अनीयर्
प्रशोशोकनीयः - प्रशोशोकनीया
ण्वुल्
प्रशोशोककः - प्रशोशोकिका
तुमुँन्
प्रशोशोकितुम्
तव्य
प्रशोशोकितव्यः - प्रशोशोकितव्या
तृच्
प्रशोशोकिता - प्रशोशोकित्री
ल्यप्
प्रशोशुक्य
क्तवतुँ
प्रशोशोकितवान् / प्रशोशुकितवान् - प्रशोशोकितवती / प्रशोशुकितवती
क्त
प्रशोशोकितः / प्रशोशुकितः - प्रशोशोकिता / प्रशोशुकिता
शतृँ
प्रशोशुकन् - प्रशोशुकती
ण्यत्
प्रशोशोक्यः - प्रशोशोक्या
घञ्
प्रशोशोकः
प्रशोशुकः - प्रशोशुका
प्रशोशोका


सनादि प्रत्ययाः

उपसर्गाः