कृदन्तरूपाणि - आङ् + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशोशोकनम्
अनीयर्
आशोशोकनीयः - आशोशोकनीया
ण्वुल्
आशोशोककः - आशोशोकिका
तुमुँन्
आशोशोकितुम्
तव्य
आशोशोकितव्यः - आशोशोकितव्या
तृच्
आशोशोकिता - आशोशोकित्री
ल्यप्
आशोशुक्य
क्तवतुँ
आशोशोकितवान् / आशोशुकितवान् - आशोशोकितवती / आशोशुकितवती
क्त
आशोशोकितः / आशोशुकितः - आशोशोकिता / आशोशुकिता
शतृँ
आशोशुकन् - आशोशुकती
ण्यत्
आशोशोक्यः - आशोशोक्या
घञ्
आशोशोकः
आशोशुकः - आशोशुका
आशोशोका


सनादि प्रत्ययाः

उपसर्गाः