कृदन्तरूपाणि - नि + शुक् + यङ्लुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशोशोकनम्
अनीयर्
निशोशोकनीयः - निशोशोकनीया
ण्वुल्
निशोशोककः - निशोशोकिका
तुमुँन्
निशोशोकितुम्
तव्य
निशोशोकितव्यः - निशोशोकितव्या
तृच्
निशोशोकिता - निशोशोकित्री
ल्यप्
निशोशुक्य
क्तवतुँ
निशोशोकितवान् / निशोशुकितवान् - निशोशोकितवती / निशोशुकितवती
क्त
निशोशोकितः / निशोशुकितः - निशोशोकिता / निशोशुकिता
शतृँ
निशोशुकन् - निशोशुकती
ण्यत्
निशोशोक्यः - निशोशोक्या
घञ्
निशोशोकः
निशोशुकः - निशोशुका
निशोशोका


सनादि प्रत्ययाः

उपसर्गाः