कृदन्तरूपाणि - प्रति + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितिच्छदनम् / प्रतिच्छादनम् / प्रतिच्छदनम्
अनीयर्
प्रतितिच्छदनीयः / प्रतिच्छादनीयः / प्रतिच्छदनीयः - प्रतितिच्छदनीया / प्रतिच्छादनीया / प्रतिच्छदनीया
ण्वुल्
प्रतिच्छादकः - प्रतिच्छादिका
तुमुँन्
प्रतितिच्छदयितुम् / प्रतिच्छादयितुम् / प्रतिच्छदितुम्
तव्य
प्रतितिच्छदयितव्यः / प्रतिच्छादयितव्यः / प्रतिच्छदितव्यः - प्रतितिच्छदयितव्या / प्रतिच्छादयितव्या / प्रतिच्छदितव्या
तृच्
प्रतितिच्छदयिता / प्रतिच्छादयिता / प्रतिच्छदिता - प्रतितिच्छदयित्री / प्रतिच्छादयित्री / प्रतिच्छदित्री
ल्यप्
प्रतितिच्छदय्य / प्रतिच्छाद्य / प्रतिच्छद्य
क्तवतुँ
प्रतितिच्छदितवान् / प्रतिच्छादितवान् / प्रतिच्छदितवान् - प्रतितिच्छदितवती / प्रतिच्छादितवती / प्रतिच्छदितवती
क्त
प्रतितिच्छदितः / प्रतिच्छादितः / प्रतिच्छदितः - प्रतितिच्छदिता / प्रतिच्छादिता / प्रतिच्छदिता
शतृँ
प्रतितिच्छदयन् / प्रतिच्छादयन् / प्रतिच्छदन् - प्रतितिच्छदयन्ती / प्रतिच्छादयन्ती / प्रतिच्छदन्ती
शानच्
प्रतितिच्छदयमानः / प्रतिच्छादयमानः / प्रतिच्छदमानः - प्रतितिच्छदयमाना / प्रतिच्छादयमाना / प्रतिच्छदमाना
यत्
प्रतितिच्छद्यः / प्रतिच्छाद्यः - प्रतितिच्छद्या / प्रतिच्छाद्या
ण्यत्
प्रतिच्छाद्यः - प्रतिच्छाद्या
अच्
प्रतितिच्छदः / प्रतिच्छादः / प्रतिच्छदः - प्रतितिच्छदा - प्रतिच्छादा - प्रतिच्छदा
घञ्
प्रतिच्छादः
क्तिन्
प्रतिच्छत्तिः
युच्
प्रतितिच्छदना / प्रतिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः