कृदन्तरूपाणि - उप + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपच्छदनम् / उपच्छादनम्
अनीयर्
उपच्छदनीयः / उपच्छादनीयः - उपच्छदनीया / उपच्छादनीया
ण्वुल्
उपच्छादकः - उपच्छादिका
तुमुँन्
उपच्छदयितुम् / उपच्छादयितुम् / उपच्छदितुम्
तव्य
उपच्छदयितव्यः / उपच्छादयितव्यः / उपच्छदितव्यः - उपच्छदयितव्या / उपच्छादयितव्या / उपच्छदितव्या
तृच्
उपच्छदयिता / उपच्छादयिता / उपच्छदिता - उपच्छदयित्री / उपच्छादयित्री / उपच्छदित्री
ल्यप्
उपच्छदय्य / उपच्छाद्य / उपच्छद्य
क्तवतुँ
उपच्छदितवान् / उपच्छादितवान् - उपच्छदितवती / उपच्छादितवती
क्त
उपच्छदितः / उपच्छादितः - उपच्छदिता / उपच्छादिता
शतृँ
उपच्छदयन् / उपच्छादयन् / उपच्छदन् - उपच्छदयन्ती / उपच्छादयन्ती / उपच्छदन्ती
शानच्
उपच्छदयमानः / उपच्छादयमानः / उपच्छदमानः - उपच्छदयमाना / उपच्छादयमाना / उपच्छदमाना
यत्
उपच्छद्यः / उपच्छाद्यः - उपच्छद्या / उपच्छाद्या
ण्यत्
उपच्छाद्यः - उपच्छाद्या
अच्
उपच्छदः / उपच्छादः - उपच्छदा - उपच्छादा
घञ्
उपच्छादः
क्तिन्
उपच्छत्तिः
युच्
उपच्छदना / उपच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः