कृदन्तरूपाणि - अप + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपच्छदनम् / अपच्छादनम्
अनीयर्
अपच्छदनीयः / अपच्छादनीयः - अपच्छदनीया / अपच्छादनीया
ण्वुल्
अपच्छादकः - अपच्छादिका
तुमुँन्
अपच्छदयितुम् / अपच्छादयितुम् / अपच्छदितुम्
तव्य
अपच्छदयितव्यः / अपच्छादयितव्यः / अपच्छदितव्यः - अपच्छदयितव्या / अपच्छादयितव्या / अपच्छदितव्या
तृच्
अपच्छदयिता / अपच्छादयिता / अपच्छदिता - अपच्छदयित्री / अपच्छादयित्री / अपच्छदित्री
ल्यप्
अपच्छदय्य / अपच्छाद्य / अपच्छद्य
क्तवतुँ
अपच्छदितवान् / अपच्छादितवान् - अपच्छदितवती / अपच्छादितवती
क्त
अपच्छदितः / अपच्छादितः - अपच्छदिता / अपच्छादिता
शतृँ
अपच्छदयन् / अपच्छादयन् / अपच्छदन् - अपच्छदयन्ती / अपच्छादयन्ती / अपच्छदन्ती
शानच्
अपच्छदयमानः / अपच्छादयमानः / अपच्छदमानः - अपच्छदयमाना / अपच्छादयमाना / अपच्छदमाना
यत्
अपच्छद्यः / अपच्छाद्यः - अपच्छद्या / अपच्छाद्या
ण्यत्
अपच्छाद्यः - अपच्छाद्या
अच्
अपच्छदः / अपच्छादः - अपच्छदा - अपच्छादा
घञ्
अपच्छादः
क्तिन्
अपच्छत्तिः
युच्
अपच्छदना / अपच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः