कृदन्तरूपाणि - अव + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवच्छदनम् / अवच्छादनम्
अनीयर्
अवच्छदनीयः / अवच्छादनीयः - अवच्छदनीया / अवच्छादनीया
ण्वुल्
अवच्छादकः - अवच्छादिका
तुमुँन्
अवच्छदयितुम् / अवच्छादयितुम् / अवच्छदितुम्
तव्य
अवच्छदयितव्यः / अवच्छादयितव्यः / अवच्छदितव्यः - अवच्छदयितव्या / अवच्छादयितव्या / अवच्छदितव्या
तृच्
अवच्छदयिता / अवच्छादयिता / अवच्छदिता - अवच्छदयित्री / अवच्छादयित्री / अवच्छदित्री
ल्यप्
अवच्छदय्य / अवच्छाद्य / अवच्छद्य
क्तवतुँ
अवच्छदितवान् / अवच्छादितवान् - अवच्छदितवती / अवच्छादितवती
क्त
अवच्छदितः / अवच्छादितः - अवच्छदिता / अवच्छादिता
शतृँ
अवच्छदयन् / अवच्छादयन् / अवच्छदन् - अवच्छदयन्ती / अवच्छादयन्ती / अवच्छदन्ती
शानच्
अवच्छदयमानः / अवच्छादयमानः / अवच्छदमानः - अवच्छदयमाना / अवच्छादयमाना / अवच्छदमाना
यत्
अवच्छद्यः / अवच्छाद्यः - अवच्छद्या / अवच्छाद्या
ण्यत्
अवच्छाद्यः - अवच्छाद्या
अच्
अवच्छदः / अवच्छादः - अवच्छदा - अवच्छादा
घञ्
अवच्छादः
क्तिन्
अवच्छत्तिः
युच्
अवच्छदना / अवच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः