कृदन्तरूपाणि - उत् + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छदनम् / उच्छादनम्
अनीयर्
उच्छदनीयः / उच्छादनीयः - उच्छदनीया / उच्छादनीया
ण्वुल्
उच्छादकः - उच्छादिका
तुमुँन्
उच्छदयितुम् / उच्छादयितुम् / उच्छदितुम्
तव्य
उच्छदयितव्यः / उच्छादयितव्यः / उच्छदितव्यः - उच्छदयितव्या / उच्छादयितव्या / उच्छदितव्या
तृच्
उच्छदयिता / उच्छादयिता / उच्छदिता - उच्छदयित्री / उच्छादयित्री / उच्छदित्री
ल्यप्
उच्छदय्य / उच्छाद्य / उच्छद्य
क्तवतुँ
उच्छदितवान् / उच्छादितवान् - उच्छदितवती / उच्छादितवती
क्त
उच्छदितः / उच्छादितः - उच्छदिता / उच्छादिता
शतृँ
उच्छदयन् / उच्छादयन् / उच्छदन् - उच्छदयन्ती / उच्छादयन्ती / उच्छदन्ती
शानच्
उच्छदयमानः / उच्छादयमानः / उच्छदमानः - उच्छदयमाना / उच्छादयमाना / उच्छदमाना
यत्
उच्छद्यः / उच्छाद्यः - उच्छद्या / उच्छाद्या
ण्यत्
उच्छाद्यः - उच्छाद्या
अच्
उच्छदः / उच्छादः - उच्छदा - उच्छादा
घञ्
उच्छादः
क्तिन्
उच्छत्तिः
युच्
उच्छदना / उच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः