कृदन्तरूपाणि - परा + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराच्छदनम् / पराच्छादनम् / पराछदनम्
अनीयर्
पराच्छदनीयः / पराच्छादनीयः / पराछदनीयः - पराच्छदनीया / पराच्छादनीया / पराछदनीया
ण्वुल्
पराच्छादकः - पराच्छादिका
तुमुँन्
पराच्छदयितुम् / पराच्छादयितुम् / पराच्छदितुम् / पराछदितुम्
तव्य
पराच्छदयितव्यः / पराच्छादयितव्यः / पराच्छदितव्यः / पराछदितव्यः - पराच्छदयितव्या / पराच्छादयितव्या / पराच्छदितव्या / पराछदितव्या
तृच्
पराच्छदयिता / पराच्छादयिता / पराच्छदिता / पराछदिता - पराच्छदयित्री / पराच्छादयित्री / पराच्छदित्री / पराछदित्री
ल्यप्
पराच्छदय्य / पराच्छाद्य / पराच्छद्य / पराछद्य
क्तवतुँ
पराच्छदितवान् / पराच्छादितवान् / पराछदितवान् - पराच्छदितवती / पराच्छादितवती / पराछदितवती
क्त
पराच्छदितः / पराच्छादितः / पराछदितः - पराच्छदिता / पराच्छादिता / पराछदिता
शतृँ
पराच्छदयन् / पराच्छादयन् / पराच्छदन् / पराछदन् - पराच्छदयन्ती / पराच्छादयन्ती / पराच्छदन्ती / पराछदन्ती
शानच्
पराच्छदयमानः / पराच्छादयमानः / पराच्छदमानः / पराछदमानः - पराच्छदयमाना / पराच्छादयमाना / पराच्छदमाना / पराछदमाना
यत्
पराच्छद्यः / पराच्छाद्यः - पराच्छद्या / पराच्छाद्या
ण्यत्
पराच्छाद्यः - पराच्छाद्या
अच्
पराच्छदः / पराच्छादः / पराछदः - पराच्छदा - पराच्छादा - पराछदा
घञ्
पराच्छादः
क्तिन्
पराच्छत्तिः / पराछत्तिः
युच्
पराच्छदना / पराच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः