कृदन्तरूपाणि - नि + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितिच्छदनम् / निच्छादनम् / निच्छदनम्
अनीयर्
नितिच्छदनीयः / निच्छादनीयः / निच्छदनीयः - नितिच्छदनीया / निच्छादनीया / निच्छदनीया
ण्वुल्
निच्छादकः - निच्छादिका
तुमुँन्
नितिच्छदयितुम् / निच्छादयितुम् / निच्छदितुम्
तव्य
नितिच्छदयितव्यः / निच्छादयितव्यः / निच्छदितव्यः - नितिच्छदयितव्या / निच्छादयितव्या / निच्छदितव्या
तृच्
नितिच्छदयिता / निच्छादयिता / निच्छदिता - नितिच्छदयित्री / निच्छादयित्री / निच्छदित्री
ल्यप्
नितिच्छदय्य / निच्छाद्य / निच्छद्य
क्तवतुँ
नितिच्छदितवान् / निच्छादितवान् / निच्छदितवान् - नितिच्छदितवती / निच्छादितवती / निच्छदितवती
क्त
नितिच्छदितः / निच्छादितः / निच्छदितः - नितिच्छदिता / निच्छादिता / निच्छदिता
शतृँ
नितिच्छदयन् / निच्छादयन् / निच्छदन् - नितिच्छदयन्ती / निच्छादयन्ती / निच्छदन्ती
शानच्
नितिच्छदयमानः / निच्छादयमानः / निच्छदमानः - नितिच्छदयमाना / निच्छादयमाना / निच्छदमाना
यत्
नितिच्छद्यः / निच्छाद्यः - नितिच्छद्या / निच्छाद्या
ण्यत्
निच्छाद्यः - निच्छाद्या
अच्
नितिच्छदः / निच्छादः / निच्छदः - नितिच्छदा - निच्छादा - निच्छदा
घञ्
निच्छादः
क्तिन्
निच्छत्तिः
युच्
नितिच्छदना / निच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः