कृदन्तरूपाणि - अति + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितिच्छदनम् / अतिच्छादनम् / अतिच्छदनम्
अनीयर्
अतितिच्छदनीयः / अतिच्छादनीयः / अतिच्छदनीयः - अतितिच्छदनीया / अतिच्छादनीया / अतिच्छदनीया
ण्वुल्
अतिच्छादकः - अतिच्छादिका
तुमुँन्
अतितिच्छदयितुम् / अतिच्छादयितुम् / अतिच्छदितुम्
तव्य
अतितिच्छदयितव्यः / अतिच्छादयितव्यः / अतिच्छदितव्यः - अतितिच्छदयितव्या / अतिच्छादयितव्या / अतिच्छदितव्या
तृच्
अतितिच्छदयिता / अतिच्छादयिता / अतिच्छदिता - अतितिच्छदयित्री / अतिच्छादयित्री / अतिच्छदित्री
ल्यप्
अतितिच्छदय्य / अतिच्छाद्य / अतिच्छद्य
क्तवतुँ
अतितिच्छदितवान् / अतिच्छादितवान् / अतिच्छदितवान् - अतितिच्छदितवती / अतिच्छादितवती / अतिच्छदितवती
क्त
अतितिच्छदितः / अतिच्छादितः / अतिच्छदितः - अतितिच्छदिता / अतिच्छादिता / अतिच्छदिता
शतृँ
अतितिच्छदयन् / अतिच्छादयन् / अतिच्छदन् - अतितिच्छदयन्ती / अतिच्छादयन्ती / अतिच्छदन्ती
शानच्
अतितिच्छदयमानः / अतिच्छादयमानः / अतिच्छदमानः - अतितिच्छदयमाना / अतिच्छादयमाना / अतिच्छदमाना
यत्
अतितिच्छद्यः / अतिच्छाद्यः - अतितिच्छद्या / अतिच्छाद्या
ण्यत्
अतिच्छाद्यः - अतिच्छाद्या
अच्
अतितिच्छदः / अतिच्छादः / अतिच्छदः - अतितिच्छदा - अतिच्छादा - अतिच्छदा
घञ्
अतिच्छादः
क्तिन्
अतिच्छत्तिः
युच्
अतितिच्छदना / अतिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः