कृदन्तरूपाणि - अपि + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितिच्छदनम् / अपिच्छादनम् / अपिच्छदनम्
अनीयर्
अपितिच्छदनीयः / अपिच्छादनीयः / अपिच्छदनीयः - अपितिच्छदनीया / अपिच्छादनीया / अपिच्छदनीया
ण्वुल्
अपिच्छादकः - अपिच्छादिका
तुमुँन्
अपितिच्छदयितुम् / अपिच्छादयितुम् / अपिच्छदितुम्
तव्य
अपितिच्छदयितव्यः / अपिच्छादयितव्यः / अपिच्छदितव्यः - अपितिच्छदयितव्या / अपिच्छादयितव्या / अपिच्छदितव्या
तृच्
अपितिच्छदयिता / अपिच्छादयिता / अपिच्छदिता - अपितिच्छदयित्री / अपिच्छादयित्री / अपिच्छदित्री
ल्यप्
अपितिच्छदय्य / अपिच्छाद्य / अपिच्छद्य
क्तवतुँ
अपितिच्छदितवान् / अपिच्छादितवान् / अपिच्छदितवान् - अपितिच्छदितवती / अपिच्छादितवती / अपिच्छदितवती
क्त
अपितिच्छदितः / अपिच्छादितः / अपिच्छदितः - अपितिच्छदिता / अपिच्छादिता / अपिच्छदिता
शतृँ
अपितिच्छदयन् / अपिच्छादयन् / अपिच्छदन् - अपितिच्छदयन्ती / अपिच्छादयन्ती / अपिच्छदन्ती
शानच्
अपितिच्छदयमानः / अपिच्छादयमानः / अपिच्छदमानः - अपितिच्छदयमाना / अपिच्छादयमाना / अपिच्छदमाना
यत्
अपितिच्छद्यः / अपिच्छाद्यः - अपितिच्छद्या / अपिच्छाद्या
ण्यत्
अपिच्छाद्यः - अपिच्छाद्या
अच्
अपितिच्छदः / अपिच्छादः / अपिच्छदः - अपितिच्छदा - अपिच्छादा - अपिच्छदा
घञ्
अपिच्छादः
क्तिन्
अपिच्छत्तिः
युच्
अपितिच्छदना / अपिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः