कृदन्तरूपाणि - परि + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितिच्छदनम् / परिच्छादनम् / परिच्छदनम्
अनीयर्
परितिच्छदनीयः / परिच्छादनीयः / परिच्छदनीयः - परितिच्छदनीया / परिच्छादनीया / परिच्छदनीया
ण्वुल्
परिच्छादकः - परिच्छादिका
तुमुँन्
परितिच्छदयितुम् / परिच्छादयितुम् / परिच्छदितुम्
तव्य
परितिच्छदयितव्यः / परिच्छादयितव्यः / परिच्छदितव्यः - परितिच्छदयितव्या / परिच्छादयितव्या / परिच्छदितव्या
तृच्
परितिच्छदयिता / परिच्छादयिता / परिच्छदिता - परितिच्छदयित्री / परिच्छादयित्री / परिच्छदित्री
ल्यप्
परितिच्छदय्य / परिच्छाद्य / परिच्छद्य
क्तवतुँ
परितिच्छदितवान् / परिच्छादितवान् / परिच्छदितवान् - परितिच्छदितवती / परिच्छादितवती / परिच्छदितवती
क्त
परितिच्छदितः / परिच्छादितः / परिच्छदितः - परितिच्छदिता / परिच्छादिता / परिच्छदिता
शतृँ
परितिच्छदयन् / परिच्छादयन् / परिच्छदन् - परितिच्छदयन्ती / परिच्छादयन्ती / परिच्छदन्ती
शानच्
परितिच्छदयमानः / परिच्छादयमानः / परिच्छदमानः - परितिच्छदयमाना / परिच्छादयमाना / परिच्छदमाना
यत्
परितिच्छद्यः / परिच्छाद्यः - परितिच्छद्या / परिच्छाद्या
ण्यत्
परिच्छाद्यः - परिच्छाद्या
अच्
परितिच्छदः / परिच्छादः / परिच्छदः - परितिच्छदा - परिच्छादा - परिच्छदा
घञ्
परिच्छादः
क्तिन्
परिच्छत्तिः
युच्
परितिच्छदना / परिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः