कृदन्तरूपाणि - निर् + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्छदनम् / निश्छादनम्
अनीयर्
निश्छदनीयः / निश्छादनीयः - निश्छदनीया / निश्छादनीया
ण्वुल्
निश्छादकः - निश्छादिका
तुमुँन्
निश्छदयितुम् / निश्छादयितुम् / निश्छदितुम्
तव्य
निश्छदयितव्यः / निश्छादयितव्यः / निश्छदितव्यः - निश्छदयितव्या / निश्छादयितव्या / निश्छदितव्या
तृच्
निश्छदयिता / निश्छादयिता / निश्छदिता - निश्छदयित्री / निश्छादयित्री / निश्छदित्री
ल्यप्
निश्छदय्य / निश्छाद्य / निश्छद्य
क्तवतुँ
निश्छदितवान् / निश्छादितवान् - निश्छदितवती / निश्छादितवती
क्त
निश्छदितः / निश्छादितः - निश्छदिता / निश्छादिता
शतृँ
निश्छदयन् / निश्छादयन् / निश्छदन् - निश्छदयन्ती / निश्छादयन्ती / निश्छदन्ती
शानच्
निश्छदयमानः / निश्छादयमानः / निश्छदमानः - निश्छदयमाना / निश्छादयमाना / निश्छदमाना
यत्
निश्छद्यः / निश्छाद्यः - निश्छद्या / निश्छाद्या
ण्यत्
निश्छाद्यः - निश्छाद्या
अच्
निश्छदः / निश्छादः - निश्छदा - निश्छादा
घञ्
निश्छादः
क्तिन्
निश्छत्तिः
युच्
निश्छदना / निश्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः