कृदन्तरूपाणि - अधि + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितिच्छदनम् / अधिच्छादनम् / अधिच्छदनम्
अनीयर्
अधितिच्छदनीयः / अधिच्छादनीयः / अधिच्छदनीयः - अधितिच्छदनीया / अधिच्छादनीया / अधिच्छदनीया
ण्वुल्
अधिच्छादकः - अधिच्छादिका
तुमुँन्
अधितिच्छदयितुम् / अधिच्छादयितुम् / अधिच्छदितुम्
तव्य
अधितिच्छदयितव्यः / अधिच्छादयितव्यः / अधिच्छदितव्यः - अधितिच्छदयितव्या / अधिच्छादयितव्या / अधिच्छदितव्या
तृच्
अधितिच्छदयिता / अधिच्छादयिता / अधिच्छदिता - अधितिच्छदयित्री / अधिच्छादयित्री / अधिच्छदित्री
ल्यप्
अधितिच्छदय्य / अधिच्छाद्य / अधिच्छद्य
क्तवतुँ
अधितिच्छदितवान् / अधिच्छादितवान् / अधिच्छदितवान् - अधितिच्छदितवती / अधिच्छादितवती / अधिच्छदितवती
क्त
अधितिच्छदितः / अधिच्छादितः / अधिच्छदितः - अधितिच्छदिता / अधिच्छादिता / अधिच्छदिता
शतृँ
अधितिच्छदयन् / अधिच्छादयन् / अधिच्छदन् - अधितिच्छदयन्ती / अधिच्छादयन्ती / अधिच्छदन्ती
शानच्
अधितिच्छदयमानः / अधिच्छादयमानः / अधिच्छदमानः - अधितिच्छदयमाना / अधिच्छादयमाना / अधिच्छदमाना
यत्
अधितिच्छद्यः / अधिच्छाद्यः - अधितिच्छद्या / अधिच्छाद्या
ण्यत्
अधिच्छाद्यः - अधिच्छाद्या
अच्
अधितिच्छदः / अधिच्छादः / अधिच्छदः - अधितिच्छदा - अधिच्छादा - अधिच्छदा
घञ्
अधिच्छादः
क्तिन्
अधिच्छत्तिः
युच्
अधितिच्छदना / अधिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः