कृदन्तरूपाणि - अभि + छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितिच्छदनम् / अभिच्छादनम् / अभिच्छदनम्
अनीयर्
अभितिच्छदनीयः / अभिच्छादनीयः / अभिच्छदनीयः - अभितिच्छदनीया / अभिच्छादनीया / अभिच्छदनीया
ण्वुल्
अभिच्छादकः - अभिच्छादिका
तुमुँन्
अभितिच्छदयितुम् / अभिच्छादयितुम् / अभिच्छदितुम्
तव्य
अभितिच्छदयितव्यः / अभिच्छादयितव्यः / अभिच्छदितव्यः - अभितिच्छदयितव्या / अभिच्छादयितव्या / अभिच्छदितव्या
तृच्
अभितिच्छदयिता / अभिच्छादयिता / अभिच्छदिता - अभितिच्छदयित्री / अभिच्छादयित्री / अभिच्छदित्री
ल्यप्
अभितिच्छदय्य / अभिच्छाद्य / अभिच्छद्य
क्तवतुँ
अभितिच्छदितवान् / अभिच्छादितवान् / अभिच्छदितवान् - अभितिच्छदितवती / अभिच्छादितवती / अभिच्छदितवती
क्त
अभितिच्छदितः / अभिच्छादितः / अभिच्छदितः - अभितिच्छदिता / अभिच्छादिता / अभिच्छदिता
शतृँ
अभितिच्छदयन् / अभिच्छादयन् / अभिच्छदन् - अभितिच्छदयन्ती / अभिच्छादयन्ती / अभिच्छदन्ती
शानच्
अभितिच्छदयमानः / अभिच्छादयमानः / अभिच्छदमानः - अभितिच्छदयमाना / अभिच्छादयमाना / अभिच्छदमाना
यत्
अभितिच्छद्यः / अभिच्छाद्यः - अभितिच्छद्या / अभिच्छाद्या
ण्यत्
अभिच्छाद्यः - अभिच्छाद्या
अच्
अभितिच्छदः / अभिच्छादः / अभिच्छदः - अभितिच्छदा - अभिच्छादा - अभिच्छदा
घञ्
अभिच्छादः
क्तिन्
अभिच्छत्तिः
युच्
अभितिच्छदना / अभिच्छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः