कृदन्तरूपाणि - परि + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशाखनम्
अनीयर्
परिशाखनीयः - परिशाखनीया
ण्वुल्
परिशाखकः - परिशाखिका
तुमुँन्
परिशाखयितुम्
तव्य
परिशाखयितव्यः - परिशाखयितव्या
तृच्
परिशाखयिता - परिशाखयित्री
ल्यप्
परिशाख्य
क्तवतुँ
परिशाखितवान् - परिशाखितवती
क्त
परिशाखितः - परिशाखिता
शतृँ
परिशाखयन् - परिशाखयन्ती
शानच्
परिशाखयमानः - परिशाखयमाना
यत्
परिशाख्यः - परिशाख्या
अच्
परिशाखः - परिशाखा
युच्
परिशाखना


सनादि प्रत्ययाः

उपसर्गाः