कृदन्तरूपाणि - उत् + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छाखनम् / उच्शाखनम्
अनीयर्
उच्छाखनीयः / उच्शाखनीयः - उच्छाखनीया / उच्शाखनीया
ण्वुल्
उच्छाखकः / उच्शाखकः - उच्छाखिका / उच्शाखिका
तुमुँन्
उच्छाखयितुम् / उच्शाखयितुम्
तव्य
उच्छाखयितव्यः / उच्शाखयितव्यः - उच्छाखयितव्या / उच्शाखयितव्या
तृच्
उच्छाखयिता / उच्शाखयिता - उच्छाखयित्री / उच्शाखयित्री
ल्यप्
उच्छाख्य / उच्शाख्य
क्तवतुँ
उच्छाखितवान् / उच्शाखितवान् - उच्छाखितवती / उच्शाखितवती
क्त
उच्छाखितः / उच्शाखितः - उच्छाखिता / उच्शाखिता
शतृँ
उच्छाखयन् / उच्शाखयन् - उच्छाखयन्ती / उच्शाखयन्ती
शानच्
उच्छाखयमानः / उच्शाखयमानः - उच्छाखयमाना / उच्शाखयमाना
यत्
उच्छाख्यः / उच्शाख्यः - उच्छाख्या / उच्शाख्या
अच्
उच्छाखः / उच्शाखः - उच्छाखा - उच्शाखा
युच्
उच्छाखना / उच्शाखना


सनादि प्रत्ययाः

उपसर्गाः