कृदन्तरूपाणि - अपि + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशाखनम्
अनीयर्
अपिशाखनीयः - अपिशाखनीया
ण्वुल्
अपिशाखकः - अपिशाखिका
तुमुँन्
अपिशाखयितुम्
तव्य
अपिशाखयितव्यः - अपिशाखयितव्या
तृच्
अपिशाखयिता - अपिशाखयित्री
ल्यप्
अपिशाख्य
क्तवतुँ
अपिशाखितवान् - अपिशाखितवती
क्त
अपिशाखितः - अपिशाखिता
शतृँ
अपिशाखयन् - अपिशाखयन्ती
शानच्
अपिशाखयमानः - अपिशाखयमाना
यत्
अपिशाख्यः - अपिशाख्या
अच्
अपिशाखः - अपिशाखा
युच्
अपिशाखना


सनादि प्रत्ययाः

उपसर्गाः