कृदन्तरूपाणि - अभि + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाखनम्
अनीयर्
अभिशाखनीयः - अभिशाखनीया
ण्वुल्
अभिशाखकः - अभिशाखिका
तुमुँन्
अभिशाखयितुम्
तव्य
अभिशाखयितव्यः - अभिशाखयितव्या
तृच्
अभिशाखयिता - अभिशाखयित्री
ल्यप्
अभिशाख्य
क्तवतुँ
अभिशाखितवान् - अभिशाखितवती
क्त
अभिशाखितः - अभिशाखिता
शतृँ
अभिशाखयन् - अभिशाखयन्ती
शानच्
अभिशाखयमानः - अभिशाखयमाना
यत्
अभिशाख्यः - अभिशाख्या
अच्
अभिशाखः - अभिशाखा
युच्
अभिशाखना


सनादि प्रत्ययाः

उपसर्गाः