कृदन्तरूपाणि - अधि + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाखनम्
अनीयर्
अधिशाखनीयः - अधिशाखनीया
ण्वुल्
अधिशाखकः - अधिशाखिका
तुमुँन्
अधिशाखयितुम्
तव्य
अधिशाखयितव्यः - अधिशाखयितव्या
तृच्
अधिशाखयिता - अधिशाखयित्री
ल्यप्
अधिशाख्य
क्तवतुँ
अधिशाखितवान् - अधिशाखितवती
क्त
अधिशाखितः - अधिशाखिता
शतृँ
अधिशाखयन् - अधिशाखयन्ती
शानच्
अधिशाखयमानः - अधिशाखयमाना
यत्
अधिशाख्यः - अधिशाख्या
अच्
अधिशाखः - अधिशाखा
युच्
अधिशाखना


सनादि प्रत्ययाः

उपसर्गाः