कृदन्तरूपाणि - प्रति + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाखनम्
अनीयर्
प्रतिशाखनीयः - प्रतिशाखनीया
ण्वुल्
प्रतिशाखकः - प्रतिशाखिका
तुमुँन्
प्रतिशाखयितुम्
तव्य
प्रतिशाखयितव्यः - प्रतिशाखयितव्या
तृच्
प्रतिशाखयिता - प्रतिशाखयित्री
ल्यप्
प्रतिशाख्य
क्तवतुँ
प्रतिशाखितवान् - प्रतिशाखितवती
क्त
प्रतिशाखितः - प्रतिशाखिता
शतृँ
प्रतिशाखयन् - प्रतिशाखयन्ती
शानच्
प्रतिशाखयमानः - प्रतिशाखयमाना
यत्
प्रतिशाख्यः - प्रतिशाख्या
अच्
प्रतिशाखः - प्रतिशाखा
युच्
प्रतिशाखना


सनादि प्रत्ययाः

उपसर्गाः