कृदन्तरूपाणि - अप + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशाखनम्
अनीयर्
अपशाखनीयः - अपशाखनीया
ण्वुल्
अपशाखकः - अपशाखिका
तुमुँन्
अपशाखयितुम्
तव्य
अपशाखयितव्यः - अपशाखयितव्या
तृच्
अपशाखयिता - अपशाखयित्री
ल्यप्
अपशाख्य
क्तवतुँ
अपशाखितवान् - अपशाखितवती
क्त
अपशाखितः - अपशाखिता
शतृँ
अपशाखयन् - अपशाखयन्ती
शानच्
अपशाखयमानः - अपशाखयमाना
यत्
अपशाख्यः - अपशाख्या
अच्
अपशाखः - अपशाखा
युच्
अपशाखना


सनादि प्रत्ययाः

उपसर्गाः