कृदन्तरूपाणि - निस् + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाखनम् / निश्शाखनम्
अनीयर्
निःशाखनीयः / निश्शाखनीयः - निःशाखनीया / निश्शाखनीया
ण्वुल्
निःशाखकः / निश्शाखकः - निःशाखिका / निश्शाखिका
तुमुँन्
निःशाखयितुम् / निश्शाखयितुम्
तव्य
निःशाखयितव्यः / निश्शाखयितव्यः - निःशाखयितव्या / निश्शाखयितव्या
तृच्
निःशाखयिता / निश्शाखयिता - निःशाखयित्री / निश्शाखयित्री
ल्यप्
निःशाख्य / निश्शाख्य
क्तवतुँ
निःशाखितवान् / निश्शाखितवान् - निःशाखितवती / निश्शाखितवती
क्त
निःशाखितः / निश्शाखितः - निःशाखिता / निश्शाखिता
शतृँ
निःशाखयन् / निश्शाखयन् - निःशाखयन्ती / निश्शाखयन्ती
शानच्
निःशाखयमानः / निश्शाखयमानः - निःशाखयमाना / निश्शाखयमाना
यत्
निःशाख्यः / निश्शाख्यः - निःशाख्या / निश्शाख्या
अच्
निःशाखः / निश्शाखः - निःशाखा - निश्शाखा
युच्
निःशाखना / निश्शाखना


सनादि प्रत्ययाः

उपसर्गाः