कृदन्तरूपाणि - अव + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाखनम्
अनीयर्
अवशाखनीयः - अवशाखनीया
ण्वुल्
अवशाखकः - अवशाखिका
तुमुँन्
अवशाखयितुम्
तव्य
अवशाखयितव्यः - अवशाखयितव्या
तृच्
अवशाखयिता - अवशाखयित्री
ल्यप्
अवशाख्य
क्तवतुँ
अवशाखितवान् - अवशाखितवती
क्त
अवशाखितः - अवशाखिता
शतृँ
अवशाखयन् - अवशाखयन्ती
शानच्
अवशाखयमानः - अवशाखयमाना
यत्
अवशाख्यः - अवशाख्या
अच्
अवशाखः - अवशाखा
युच्
अवशाखना


सनादि प्रत्ययाः

उपसर्गाः