कृदन्तरूपाणि - शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाखनम्
अनीयर्
शाखनीयः - शाखनीया
ण्वुल्
शाखकः - शाखिका
तुमुँन्
शाखयितुम्
तव्य
शाखयितव्यः - शाखयितव्या
तृच्
शाखयिता - शाखयित्री
क्त्वा
शाखयित्वा
क्तवतुँ
शाखितवान् - शाखितवती
क्त
शाखितः - शाखिता
शतृँ
शाखयन् - शाखयन्ती
शानच्
शाखयमानः - शाखयमाना
यत्
शाख्यः - शाख्या
अच्
शाखः - शाखा
युच्
शाखना


सनादि प्रत्ययाः

उपसर्गाः