कृदन्तरूपाणि - सु + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशाखनम्
अनीयर्
सुशाखनीयः - सुशाखनीया
ण्वुल्
सुशाखकः - सुशाखिका
तुमुँन्
सुशाखयितुम्
तव्य
सुशाखयितव्यः - सुशाखयितव्या
तृच्
सुशाखयिता - सुशाखयित्री
ल्यप्
सुशाख्य
क्तवतुँ
सुशाखितवान् - सुशाखितवती
क्त
सुशाखितः - सुशाखिता
शतृँ
सुशाखयन् - सुशाखयन्ती
शानच्
सुशाखयमानः - सुशाखयमाना
यत्
सुशाख्यः - सुशाख्या
अच्
सुशाखः - सुशाखा
युच्
सुशाखना


सनादि प्रत्ययाः

उपसर्गाः