कृदन्तरूपाणि - परा + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाखनम्
अनीयर्
पराशाखनीयः - पराशाखनीया
ण्वुल्
पराशाखकः - पराशाखिका
तुमुँन्
पराशाखयितुम्
तव्य
पराशाखयितव्यः - पराशाखयितव्या
तृच्
पराशाखयिता - पराशाखयित्री
ल्यप्
पराशाख्य
क्तवतुँ
पराशाखितवान् - पराशाखितवती
क्त
पराशाखितः - पराशाखिता
शतृँ
पराशाखयन् - पराशाखयन्ती
शानच्
पराशाखयमानः - पराशाखयमाना
यत्
पराशाख्यः - पराशाख्या
अच्
पराशाखः - पराशाखा
युच्
पराशाखना


सनादि प्रत्ययाः

उपसर्गाः