कृदन्तरूपाणि - परि + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशाखनम्
अनीयर्
परिशाखनीयः - परिशाखनीया
ण्वुल्
परिशाखकः - परिशाखिका
तुमुँन्
परिशाखितुम्
तव्य
परिशाखितव्यः - परिशाखितव्या
तृच्
परिशाखिता - परिशाखित्री
ल्यप्
परिशाख्य
क्तवतुँ
परिशाखितवान् - परिशाखितवती
क्त
परिशाखितः - परिशाखिता
शतृँ
परिशाखन् - परिशाखन्ती
ण्यत्
परिशाख्यः - परिशाख्या
अच्
परिशाखः - परिशाखा
घञ्
परिशाखः
परिशाखा


सनादि प्रत्ययाः

उपसर्गाः