कृदन्तरूपाणि - परा + स्वद् + यङ्लुक् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासास्वदनम्
अनीयर्
परासास्वदनीयः - परासास्वदनीया
ण्वुल्
परासास्वादकः - परासास्वादिका
तुमुँन्
परासास्वदितुम्
तव्य
परासास्वदितव्यः - परासास्वदितव्या
तृच्
परासास्वदिता - परासास्वदित्री
ल्यप्
परासास्वद्य
क्तवतुँ
परासास्वदितवान् - परासास्वदितवती
क्त
परासास्वदितः - परासास्वदिता
शतृँ
परासास्वदन् - परासास्वदती
ण्यत्
परासास्वाद्यः - परासास्वाद्या
अच्
परासास्वदः - परासास्वदा
घञ्
परासास्वादः
परासास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः