कृदन्तरूपाणि - परा + स्वद् + णिच्+सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिष्वादयिषणम्
अनीयर्
परासिष्वादयिषणीयः - परासिष्वादयिषणीया
ण्वुल्
परासिष्वादयिषकः - परासिष्वादयिषिका
तुमुँन्
परासिष्वादयिषितुम्
तव्य
परासिष्वादयिषितव्यः - परासिष्वादयिषितव्या
तृच्
परासिष्वादयिषिता - परासिष्वादयिषित्री
ल्यप्
परासिष्वादयिष्य
क्तवतुँ
परासिष्वादयिषितवान् - परासिष्वादयिषितवती
क्त
परासिष्वादयिषितः - परासिष्वादयिषिता
शतृँ
परासिष्वादयिषन् - परासिष्वादयिषन्ती
शानच्
परासिष्वादयिषमाणः - परासिष्वादयिषमाणा
यत्
परासिष्वादयिष्यः - परासिष्वादयिष्या
अच्
परासिष्वादयिषः - परासिष्वादयिषा
घञ्
परासिष्वादयिषः
परासिष्वादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः