कृदन्तरूपाणि - परा + स्वद् + यङ् - ष्वदँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासास्वदनम्
अनीयर्
परासास्वदनीयः - परासास्वदनीया
ण्वुल्
परासास्वदकः - परासास्वदिका
तुमुँन्
परासास्वदितुम्
तव्य
परासास्वदितव्यः - परासास्वदितव्या
तृच्
परासास्वदिता - परासास्वदित्री
ल्यप्
परासास्वद्य
क्तवतुँ
परासास्वदितवान् - परासास्वदितवती
क्त
परासास्वदितः - परासास्वदिता
शानच्
परासास्वद्यमानः - परासास्वद्यमाना
यत्
परासास्वद्यः - परासास्वद्या
घञ्
परासास्वदः
परासास्वदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः